B 349-13 Ṣaṭpañcāśikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 349/13
Title: Ṣaṭpañcāśikā
Dimensions: 24.7 x 10.6 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1847
Acc No.: NAK 5/4089
Remarks:
Reel No. B 349-13 Inventory No. 63733
Title Ṣaṭpañcāśikā
Author Bhaṭṭotpala / Pṛthuyaśas
Subject Jyotiṣa
Language Sanskrit / Hindi
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged exp. 3 and 4 foliated 1 and 2.
Size 25.0 x 10.5 cm
Folios 9
Lines per Folio 11
Foliation figures in the lower right-hand argin of the verso, word rāma appears under the foliation one.
Date of Copying VS 1847 ŚS 1712
Place of Deposit NAK
Accession No. 5/4089
Manuscript Features
Excerpts
«Beginning of the root text:»
śrīgaṇeśāya namaḥ ||
praṇipatya ++ mūdhnā (!) varāhamihirātmajena sadya(śa)sā
‥ ‥kṛtārthagahanā parārtha(2)m uddiśya pṛthak(!)ya‥ ‥ ||1 ||
+++++ddhibukāc ca vṛddhi mahyapravāsos tamayān nṛvṛtti (!) ||
vācyaṃ grahair (!) pra(3)śnavilagnakālāgraha‥ ‥ ‥ ‥ ‥pravāsī || 2 || (fol. 1v1–3)
«Beginning of the commentary:»
ṭīkā ||
aikalagnako bhāva caralagna ho | carāṃśaka ho (4) graha eka calai to pra++ āvai vṛṣṭi hoī sthiralagna pūchai to ‥ macalai kimvā pravāsī na āvai megha (5) na varasai rogī na marai naṣṭa ++ + milai | (fol. 1v3–5)
«End of the root text:»
caralagne carabhāge
madhyā bhra(9)ṣṭe pravāsiciṃtā syāt ||
bhraṣṭaḥ saptamabhavane
punar nivṛttiṃ yadi śā(!) vakrī || 56 || (fol. 9r8–9)
saumye(!)yukterka (!) saumye
dṛṣṭi cāṣṭamarkṣasaṃsthāc ca |
tasmād deśād anyaṃ
pitā taysa na saṃśasayā yāti ||
aśakā (!) jāyate dravyaṃ (4) dṛṣkāṇe taskarāḥ smṛtāḥ |
rāśibhyaḥ kāladigdeśo vayo yātiś (!) ca leyapāt (!) || 56?|| (fol. 9v3–4)
«End of the commentary:»
pṛcchā pūchai || paradeśī jīvai ki nāhi || mūrtti śani bhauma ho navame sthāna pāpagraha ho saumyagraha ‘sta (!) ho mṛtyu kahi(3)jye || (fol. 9v2–3)
Colophon
iti śrīṣaṭpaṃcāśikāyāṃ śubhāśubhaḥ(!)praśne (5) lagnaprasaṃsā(!)dhyāyo nāma aṣṭamodhyāya(!) samāptā śrīsamvat 1847 śāke 1712 likhitam idaḥ praśne śubham bhūyāt gurave namaḥ (fol. 9v4–5)
Microfilm Details
Reel No. B 349/13
Date of Filming 03-10-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 10-09-2007
Bibliography